Return to Video

Vasudhara Dharani Sanskrit (佛說雨寶陀羅尼)

  • 0:00 - 0:07
    namo ratnatrayāya | om namo bhagavate vajradharasāgaranirghoṣāya
    tathāgatasyārhate samyaksaṃbuddhāya tadyathā
  • 0:10 - 0:17
    om śrī surūpe suvadane bhadre subhadre
    bhadravati maṃgale sumaṃgale maṃgalavati
  • 0:18 - 0:25
    argale argalavati candre candravati ale acale
    acapale udghātini udbhedini ucchedini udyotini
  • 0:29 - 0:36
    śasyavati dhanavati dhānyavati udyotavati
    śrīmati prabhavati amale vimale nirmale
  • 0:36 - 0:43
    rurume surūpe surupavimale arcanaste atanaste
    vitanaste anunaste avanatahaste viśvakeśi
  • 0:46 - 0:53
    viśvaniśi viśvanaṃśi viśvarūpiṇi
    viśvanakhi viśvaśire viśuddhaśīle vigūhanīye
  • 0:53 - 1:00
    viśuddhanīye uttare anuttare aṃkure naṃkure
    prabhaṃkure rarame ririme rurume khakhame
  • 1:02 - 1:09
    khikhime khukhume dhadhame dhidhime dhudhume
    tatare tatare ture ture tara tara tāraya
  • 1:10 - 1:17
    tāraya māṃsarvasattvāṃśca vajre vajre
    vajragarbhe vajropame vajriṇi vajravati
  • 1:17 - 1:24
    ukke bukke nukke dhukke kakke hakke ḍhakke
    ṭakke varakke āvarttini nivarttini nivarṣaṇi
  • 1:25 - 1:32
    pravarṣaṇi vardhani pravardhani niṣpādani
    vajradharasāgaranirghoṣaṃ tathāgataṃ
  • 1:33 - 1:40
    anusmara anusmara sarvatathāgatasatyamanusmara
    saṃghasatyamanusmara anihāri anihāri tapa
  • 1:41 - 1:48
    tapa kuṭa kuṭa pūra pūra pūraya pūraya
    bhagavati vasudhāre mama saparivārasya sarveṣāṃ
  • 1:50 - 1:57
    sattvānāṃ ca bhara bhara bharaṇi śāntamati
    jayamati mahāmati sumaṃgalamati piṃgalamati
  • 1:59 - 2:06
    subhadramati śubhamati candramati āgacchāgaccha
    samayamanusmara svāhā | svabhāvāmanusmara
  • 2:08 - 2:15
    svāhā | dhṛtiṃ .... | sarvatathāgatānāṃ
    vinayaṃ ... hṛdayaṃ ... upahṛdayaṃ
  • 2:18 - 2:24
    ... jayaṃ ... vijayaṃ ... sarvasatvavijayamanusmara
    svāhā |
  • 2:24 - 2:31
    om śrīṃ vasumukhīṃ svāhā | om śrīṃ
    vasuśrī svāhā | om śrīṃ vasuśriye
  • 2:32 - 2:39
    svāhā | om vasumati svāhā | om vasumatiśriye
    svāhā | om vasve svāhā | om vasude svāhā
  • 2:41 - 2:48
    | om vasuṃdhari svāhā | om dhariṇi dhāriṇi
    svāhā | om samayasaumye samayaṃkari mahāsamaye
  • 2:49 - 2:55
    svāhā | om śriye svāhā | om śrīkari
    svāhā | om dhanakari svāhā | om dhānyakari
  • 2:55 - 2:55
    svāhā |
  • 2:55 - 3:00
    mūlamantra | om śriye śrīkari svāhā
    | om dhanakari dhānyakari ratnavarṣaṇi
  • 3:00 - 3:07
    svāhā | sādhyamantra | om vasudhāre svāhā
    | hṛdayam | lakṣmyai svāhā | om upahṛdayam
  • 3:07 - 3:12
    | om lakṣmī bhūtalanivāsine svāhā | saṃyathā
    daṃ om yānapātrāvahe svāhā |
  • 3:12 - 3:19
    tadyathā | suṭa suṭa khaṭa khaṭa
    khiṭi khiṭi khuṭu khuṭu maru maru
  • 3:21 - 3:28
    muṃca muṃca maruñca maruñca tarppiṇi
    tarppiṇi tarjani tarjani dehi dehi dāpaya
  • 3:28 - 3:32
    dāpaya uttiṣṭa uttiṣṭa hiraṇyasuvarṇaṃ
    pradāpaya svāhā | annapānāya svāhā
  • 3:32 - 3:39
    | vasunipātāya svāhā | gauḥ svāhā
    surabhe svāhā | vasu svāhā | vasupataye
  • 3:41 - 3:48
    svāhā | indrāya svāhā | yamāya svāhā
    | varuṇāya svāhā | vaiśravaṇāya svāhā
  • 3:50 - 3:57
    | digbhyo vidigbhyaḥ svāhā | utpādayantu
    me kāṃkṣāvirahaṃ anumodayantu imaṃ
  • 3:57 - 4:04
    me mantrapadāḥ | om hraṃ hrīṃ ehyehi
    bhagavati dada dāpaya svāhā | etadbhagavatyā
  • 4:06 - 4:13
    āryavasudhārāyā hṛdayaṃ mahāpāpakariṇo
    'pi siddhyati puruṣapramāṇān svabhogān
  • 4:13 - 4:20
    dadāti īpsitaṃ manorathaṃ paripūrayati
    kāmaduhān yān kāmān kāmayati tāṃstānīpsitān
  • 4:22 - 4:29
    paripūrayati | mūlavidyā | namo ratnatrayāya
    | namo devi dhanadaduhite vasudhāre dhanadhārāṃ
  • 4:30 - 4:37
    pātaya kuru 2 dhaneśvarī dhanade ratnade
    he hemadhanaratnasāgaramahānidhāne nidhānakoṭiśatasahasraparivṛte
  • 4:41 - 4:48
    ehyehi bhagavati praviśya matpuraṃ madbhavane
    mahādhanadhānyadhārāṃ pātaya kuru 2
  • 4:49 - 4:56
    om hraṃ traṭa kailāsavāsinīye svāhā
    | mahāvidyā | om vasudhāre mahāvṛṣṭinipātini
  • 4:57 - 5:03
    vasu svāhā | mūlahṛdayaṃ | om vasudhāre
    sarvārthasādhinī sādhaya 2 uddhara 2 rakṣa
  • 5:03 - 5:09
    2 | sarvārthanidhayantraṃ vava ṭata vava
    ṭaṇṭa ḍaṇḍa svāhā | paramahṛdayaṃ
  • 5:09 - 5:16
    | om namo bhagavatyai āryalevaḍike yathā
    jīvasaṃrakṣaṇi phalahaste divyarūpe
  • 5:17 - 5:23
    dhanade varade śuddhe viśuddhe śivakari
    śāntikari bhayanāśini bhayadūṣaṇi
  • 5:23 - 5:30
    sarvaduṣṭān bhañjaya 2 mohaya 2 jambhaya
    2 stambhaya 2 mama śāntiṃ puṣṭiṃ
  • 5:32 - 5:36
    vaśyaṃ rakṣāṃ ca kuru 2 svāhā levaḍikā
    dhāriṇīyaṃ
Title:
Vasudhara Dharani Sanskrit (佛說雨寶陀羅尼)
Description:

more » « less
Duration:
05:38

English subtitles

Revisions